Parajika 4: structure of the suttavibhanga

First story

tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ ... etc ...

Rule: first version

yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmī'ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ, āvuso, avacaṃ jānāmi , apassaṃ passāmi. tucchaṃ musā vilapi'nti, ayampi pārājiko hoti asaṃvāso’ti.

Second story

tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākariṃsu. tesaṃ aparena samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati mohāyapi cittaṃ namati ... etc ...

Rule: final version

yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmī'ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. tucchaṃ musā vilapi'nti, aññatra adhimānā, ayampi pārājiko hoti asaṃvāso’ti.

Word analysis

  • yo panāti yo yādiso...pe0... bhikkhūti...pe0... ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
  • anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ atthi me kusalo dhammoti.
  • uttarimanussadhammo nāma jhānaṃ vimokkho  samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.
  • attupanāyikanti te vā kusale dhamme attani upaneti attānaṃ vā tesu kusalesu dhammesu upaneti.
  • ñāṇanti tisso vijjā. dassananti yaṃ ñāṇaṃ taṃ dassanaṃ. yaṃ dassanaṃ taṃ ñāṇaṃ.
  • samudācareyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.
  • iti jānāmi iti passāmīti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme atthi ca ete dhammā mayi, ahañca etesu dhammesu sandissāmīti.
  • tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.
  • samanuggāhīyamānoti yaṃ vatthu paṭiññātaṃ hoti tasmiṃ vatthusmiṃ samanuggāhīyamāno kinte adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’ti.
  • asamanuggāhīyamānoti na kenaci vuccamāno.
  • āpannoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti.
  • visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.
  • ajānamevaṃ , āvuso, avacaṃ jānāmi, apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete dhamme passāmi, natthi ca ete dhammā mayi, na cāhaṃ etesu dhammesu sandissāmīti.
  • tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.
  • aññatra adhimānāti ṭhapetvā adhimānaṃ.

Key to rule elaboration

uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Rule elaboration

  • jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.
  • vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
  • samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.
  • samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.
  • ñāṇadassananti tisso vijjā.
  • maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
  • phalasacchikiriyāti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa  sacchikiriyā.
  • kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.
  • vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.
  • suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati.

Cycle of permutations: attaining first jhana, lying about the future can be perceived in three ways... seven ways.

tīhākārehi... catūhākārehi... pañcahākārehi... chahākārehi... sattahākārehi paṭhamaṃ jhānaṃ samāpajjiṃ sampajānamusā bhaṇantassa āpatti pārājikassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ....

Cycle of permutations: attaining first jhana, lying about the present or past, or lying using terms other than ‘attaining’

tīhākārehi... sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti... samāpannoti... lābhīmhīti... vasīmhīti... sacchikataṃ mayāti...

Cycle of permutations: lying about second jhana etc

dutiyaṃ jhānaṃ.... tatiyaṃ jhānaṃ... catutthaṃ jhānaṃ... suññataṃ vimokkhaṃ... animittaṃ vimokkhaṃ... appaṇihitaṃ vimokkhaṃ... suññataṃ... animittaṃ... appaṇihitaṃ samāpattiṃ... tisso vijjā... cattāro satipaṭṭhāne... cattāro sammappadhāne... cattāro iddhipāde... pañcindriyāni... pañca balāni... satta bojjhaṅge... ariyaṃ aṭṭhaṅgikaṃ maggaṃ... sotāpattiphalaṃ... sakadāgāmiphalaṃ... anāgāmiphalaṃ... arahattaṃ... rāgo me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti.... doso... moho... rāgā me cittaṃ vinīvaraṇanti... dosā... mohā...

Cycle of permutations: lying about twofold attainments

paṭhamañca jhānaṃ dutiyañca jhānaṃ... paṭhamañca jhānaṃ tatiyañca jhānaṃ...

Cycle of permutations: lying about threefold attainments

paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ...

Cycle of permutations: lying about manyfold attainment

paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ...

Cycle of permutations: wrongfully claiming one attainment, meaning to wrongfully claim another, and being understood or not understood

paṭhamaṃ jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa...i.e. if understood, parajika; if not understood, thullaccaya.

Cycle of permutations: wrongfully claiming multiple attainments, meaning to wrongfully claim single attainments, and being understood or not understood

e.g. tīhākārehi 'dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca anāgāmiphalaṃ ca arahattaṃ ca samāpajjiṃ rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa:

Cycle of permutations: wrongfully claiming single attainments, avoiding the personal pronoun, and being understood or not understood

e.g. tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa (i.e. if claim is understood, thullaccaya; if not understood, dukkata).... sattahākārehi yo te cīvaraṃ paribhuñji... yo te piṇḍapātaṃ paribhuñji... yo te senāsanaṃ paribhuñji... yo te gilānappaccayabhesajjaparikkhāraṃ paribhuñji...

No-offence clause

anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Illustrative stories

tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ byākāsi. tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ. kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’ti? bhagavato etamatthaṃ ārocesi. anāpatti, bhikkhu, adhimānenā’ti ... etc ...



suttas.net     |     © 2008, Bhante Varado     |     Install the Gentium font