Parajika 3: structure of the suttavibhanga

First story

tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati ... etc ...

Rule: first version

yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso’ti.

Second story

tena kho pana samayena aññataro upāsako gilāno hoti. tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. chabbaggiyā bhikkhū tassā itthiyā paṭibaddhacittā honti... etc ...

Rule: final version

yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo'ti, iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso’ti.

Word analysis

  • yo panāti yo yādiso...pe0... bhikkhūti...pe0... ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
  • sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.
  • manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, yāva maraṇakālā etthantare eso manussaviggaho nāma.
  • jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.
  • satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā  laguḷaṃ vā v pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā.
  • maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.
  • maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohīti.
  • ambho purisāti ālapanādhivacanametaṃ.
  • kiṃ tuyhiminā pāpakena dujjīvitenāti pāpakaṃ nāma jīvitaṃ aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvitaṃ pāpakaṃ lāmakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ pāpakaṃ.
  • dujjīvitaṃ nāma hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa, iminā ca pāpakena iminā ca dujjīvitena mataṃ te jīvitā seyyoti.
  • iti cittamanoti yaṃ cittaṃ taṃ mano, yaṃ mano taṃ cittaṃ.
  • cittasaṅkappoti maraṇasaññī maraṇacetano maraṇādhippāyo.
  • anekapariyāyenāti uccāvacehi ākārehi.
  • maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati ito tvaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi, tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressasī’ti.
  • maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohi, sobbhe vā narake vā papāte vā papatāti.

Key to rule elaboration

sāmaṃ, adhiṭṭhāya, dūtena, dūtaparaṃparāya, visakkiyena dūtena, gatapaccāgatena dūtena, araho rahosaññī, raho arahosaññī, araho arahosaññī, raho rahosaññī kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dūtena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ apassenaṃ, upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṅketakammaṃ, nimittakammanti.

Rule elaboration

  • sāmanti sayaṃ hanati kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.
  • adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’ti.
  • dūtena bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so taṃ maññamāno aññaṃ jīvitā voropetti, mūlaṭṭhassa anāpatti. vadhakassa āpatti pārājikassa. bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so aññaṃ maññamāno aññaṃ jīvitā voropeti; mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
  • dūtaparaṃparāya bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetū’'ti, āpatti dukkaṭassa. so itarassa āroceti, āpatti dukkaṭassa. vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. so taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa. bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetū’'ti, āpatti dukkaṭassa. so aññaṃ āṇāpeti, āpatti dukkaṭassa. vadhako paṭiggaṇhāti, āpatti dukkaṭassa. so taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; āṇāpakassa ca vadhakassa ca āpatti pārājikassa.
  • visakkiyena dūtena bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so gantvā puna paccāgacchati nāhaṃ sakkomi taṃ jīvitā voropetu’nti. so puna āṇāpeti yadā sakkosi tadā taṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.
  • gatapaccāgatena dūtena bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī na sāveti mā ghātehī’ti. so taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī sāveti mā ghātehī’ti. so āṇatto ahaṃ tayā’ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. vadhakassa āpatti pārājikassa. bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehī’ti, āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī sāveti mā ghātehī’ti. so sādhūti oramati, ubhinnaṃ anāpatti.
  • araho rahosaññī ullapati aho itthannāmo hato assā’ti, āpatti dukkaṭassa.
  • raho arahosaññī ullapati aho itthannāmo hato assā’ti, āpatti dukkaṭassa.
  • araho arahosaññī ullapati aho itthannāmo hato assā’ti, āpatti dukkaṭassa .
  • raho rahosaññī ullapati aho itthannāmo hato assā’ti, āpatti dukkaṭassa.
  • kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, āpatti dukkaṭassa. tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • vācāya saṃvaṇṇeti nāma vācāya bhaṇati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, āpatti dukkaṭassa. tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • kāyena vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti, vācāya ca bhaṇati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, āpatti dukkaṭassa. tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, āpatti dukkaṭassa. dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • lekhāya saṃvaṇṇeti nāma lekhaṃ chindati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, akkharakkharāya āpatti dukkaṭassa. lekhaṃ passitvā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • opātaṃ nāma manussaṃ uddissa opātaṃ khanati papatitvā marissatī’ti, āpatti dukkaṭassa. papatite dukkhā vedanā uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa. anodissa opātaṃ khanati yo koci papatitvā marissatī’ti, āpatti dukkaṭassa. manusso tasmiṃ papatati, āpatti dukkaṭassa. papatite dukkhā vedanā uppajjati , āpatti thullaccayassa. marati, āpatti pārājikassa. yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa. papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. marati, āpatti thullaccayassa. tiracchānagato tasmiṃ papatati, āpatti dukkaṭassa. papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. marati, āpatti pācittiyassa.
  • apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena vā makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte vā ṭhapeti papatitvā marissatī’ti, āpatti dukkaṭassa. satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa. marati , āpatti pārājikassa.
  • upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati iminā marissatī’ti, āpatti dukkaṭassa. tena marissāmī’ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti imaṃ sāyitvā marissatī’ti, āpatti dukkaṭassa. taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ imaṃ passitvā uttasitvā marissatī’ti, āpatti dukkaṭassa. taṃ passitvā uttasati, āpatti thullaccayassa. marati, āpatti pārājikassa. manāpikaṃ rūpaṃ upasaṃharati imaṃ passitvā alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa. taṃ passitvā alābhakena sussati, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ imaṃ sutvā uttasitvā marissatī’ti, āpatti dukkaṭassa. taṃ sutvā uttasati , āpatti thullaccayassa. marati, āpatti pārājikassa. manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ imaṃ sutvā alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa. taṃ sutvā alābhakena sussati, āpatti thullaccayassa. marati , āpatti pārājikassa.
  • gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī’ti, āpatti dukkaṭassa. taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa. manāpikaṃ gandhaṃ upasaṃharati imaṃ ghāyitvā alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa. taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ  imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī’ti, āpatti dukkaṭassa. taṃ sāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa. manāpikaṃ rasaṃ upasaṃharati imaṃ sāyitvā alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa. taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ iminā phuṭṭho marissatī’ti, āpatti dukkaṭassa. tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa. manāpikaṃ phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ iminā phuṭṭho alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa. tena phuṭṭho alābhakena sussati, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • dhammūpahāro nāma nerayikassa nirayakathaṃ katheti imaṃ sutvā uttasitvā marissatī’ti, āpatti dukkaṭassa. taṃ sutvā uttasati, āpatti thullaccayassa. marati, āpatti pārājikassa. kalyāṇakammassa saggakathaṃ katheti imaṃ sutvā adhimutto marissatī’ti, āpatti dukkaṭassa. taṃ sutvā adhimutto marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • ācikkhanā nāma puṭṭho bhaṇati evaṃ marassu. yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, āpatti dukkaṭassa. tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • anusāsanī nāma apuṭṭho bhaṇati evaṃ marassu. yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’ti, āpatti dukkaṭassa. tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
  • saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehī’ti, āpatti dukkaṭassa. tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
  • nimittakammaṃ nāma nimittaṃ karoti akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ jīvitā voropehī’ti, āpatti dukkaṭassa. tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. taṃ nimittaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

Cycle of permutations

No cycle of permutations

No-offence clause

anāpatti asañcicca ajānantassa namaraṇādhippāyassa ummattakassa khittacittassa vedanaṭṭassa ādikammikassāti.

Illustrative stories

tena kho pana samayena aññataro bhikkhu gilāno hoti. tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā’ti? bhagavato etamatthaṃ ārocesuṃ. āpattiṃ tumhe, bhikkhave, āpannā pārājika’nti ... etc ...



suttas.net     |     © 2008, Bhante Varado     |     Install the Gentium font