Parajika 2: structure of the suttavibhanga

First story

tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu. āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ
upagacchi ... etc ...

Rule: first version

yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosī'ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso’ti.

Second story

tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ haritvā bhājesuṃ ... etc ...

Rule: final version

yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosī'ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso’ti.

Word analysis

  • yo panāti yo yādiso...pe0... bhikkhūti...pe0... ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
  • gāmo nāma ekakuṭikopi gāmo, dvikuṭikopi gāmo, tikuṭikopi gāmo, catukuṭikopi gāmo, samanussopi gāmo, amanussopi gāmo, parikkhittopi gāmo, aparikkhittopi gāmo, gonisādiniviṭṭhopi gāmo, yopi sattho atirekacatumāsaniviṭṭho sopi vuccati gāmo.
  • gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto, aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.
  • araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma.
  • adinnaṃ nāmaṃ yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ. etaṃ adinnaṃ nāma.
  • theyyasaṅkhātanti theyyacitto avaharaṇacitto.
  • ādiyeyyāti ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
  • yathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.
  • rājāno nāma pathabyārājā padesarājā maṇḍalikā antarabhogikā akkhadassā mahāmattā, ye vā pana chejjabhejjaṃ karontā anusāsanti. ete rājāno nāma.
  • coro nāma yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati. eso coro nāma.
  • haneyyuṃ vāti hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chejjāya vā haneyyuṃ.
  • bandheyyuṃ vāti rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ, purisaguttiṃ vā kareyyuṃ.
  • pabbājeyyuṃ vāti gāmā vā nigamā vā nagarā vā janapadā vā janapadapadesā vā pabbājeyyuṃ.
  • corosi bālosi mūḷhosi thenosīti paribhāso eso.
  • tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.
  • ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.
  • ayampīti purimaṃ upādāya vuccati.
  • pārājiko hotīti seyyathāpi nāma paṇḍupalāso bandhanā pavutto abhabbo haritatthāya evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. tena vuccati pārājiko hotī'ti.
  • asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. eso saṃvāso nāma. so tena saddhiṃ natthi. tena vuccati asaṃvāso'ti.

Key to rule elaboration

bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ dantapoṇaṃ vanappati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dvipadaṃ catuppadaṃ bahuppadaṃ ocarako oṇirakkho saṃvidāvahāro saṅketakammaṃ nimittakammanti.

Rule elaboration

  • bhūmaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hoti nikhātaṃ paṭicchannaṃ. bhūmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassa. tattha paṃsuṃ khaṇati vā byūhati vā uddharati vā, āpatti dukkaṭassa. kumbhiṃ āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa ... etc ...
  • thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. thalaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
  • ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. moro vā kapiñjaro vā tittiro vā vaṭṭako vā, sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati. ākāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa . gamanaṃ upacchindati, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
  • vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti. mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhile vā nāgadante vā rukkhe vā laggitaṃ hoti, antamaso pattādhārakepi. vehāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
  • udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti. udakaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. nimujjati vā ummujjati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa... etc ...
  • nāvā nāma yāya tarati. nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti. “nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmī’ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā. yānaṭṭhaṃ nāma bhaṇḍaṃ yāne nikkhittaṃ hoti. yānaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako. sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. khandhaṃ oropeti, āpatti pārājikassa. khandhe bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. kaṭiṃ oropeti, āpatti pārājikassa... etc ...
  • ārāmo nāma pupphārāmo phalārāmo. ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti: bhūmaṭṭhaṃ thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. ārāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti: bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. vihāraṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa... etc ...
  • khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyati. khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti: bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. khettaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti, dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • vatthu nāma ārāmavatthu vihāravatthu. vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti: bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. vatthuṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti: bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. gāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
  • araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ araññaṃ. araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti: bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. araññaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa . attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. attano bhājanagataṃ karoti, āpatti pārājikassa. Mariyādaṃ jindati, āpatti dukkaṭassa. Mariyādaṃ jinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti dukkaṭassa. .
  • dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā. pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
  • vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo. theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. ekaṃ pahāraṃ anāgate, āpatti thullaccayassa. tasmiṃ pahāre āgate, āpatti pārājikassa.
  • haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti. Āpatti pārājikassa. 'Sahabhaṇḍahārakaṃ nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. 'Patitaṃ bhaṇḍaṃ gahessāmi'ti pātāpeti, āpatti dukkaṭassa. Patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti. Āpatti pārājikassa.
  • upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. dehi me bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati, āpatti dukkaṭassa. sāmikassa vimatiṃ uppādeti , āpatti thullaccayassa . sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati, āpatti pārājikassa. ... etc ...
  • suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā: atra paviṭṭhassa suṅkaṃ gaṇhantū'ti. tatra pavisitvā rājaggaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassa. Anto suṅkaghāte ṭhino bahi suṅkaghātaṃ pāteti, āpatti pārājikassa. Suṅkaṃ pariharati, āpatti dukkaṭassa.
  • pāṇo nāma manussapāṇo vuccati. theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • apadaṃ nāma ahi macchā. pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
  • dvipadaṃ nāma manussā, pakkhajātā. theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. ... etc ...
  • catuppadaṃ nāma hatthi assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Tatiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Catutthaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
  • bahuppadaṃ nāma: vicchikā satapadī uccāliṅgapāṇakā. pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti saṅkāmeti, pade pade āpatti thullaccayassa. Pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
  • ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati: “itthannāmaṃ bhaṇḍaṃ avaharā’ti, āpatti dukkaṭassa. so taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. ... etc ...
  • onirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
  • saṃvidāvahāro nāma sambāhulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.
  • saṅketakammaṃ nāma saṅketaṃ karoti: “purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ avaharā’ti, āpatti dukkaṭassa. tena saṅketena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. ... etc ...
  • nimittakammaṃ nāma nimittaṃ karoti 'akkhiṃ vā nikhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. Tena nimittena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa

 Cycle of permutations: theft by proxy

  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ avaharati, āpatti uhinnaṃ pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
  • Bhikkhu bhikkhuṃ 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ maññamano taṃ avaharati, āpatti ubhinnaṃ pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti, 'itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatu' ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Avahārako patigaṇhāti, laṭṭhassa āpatti thullaccayassa. So taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti, 'itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu, itannāmo itthannāmaṃ bhaṇḍaṃ avaharatu'ti, āpatti dukkaṭassa. So aññaṃ ānāpeti, āpatti dukkaṭassa. Avahārako patigaṇhāti āpatti, dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitu'nti. So puna āṇāpeti 'yadā sakkosi tadā taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa so taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti.'Mā avaharī'ti. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'āṇatto ahaṃ tayā'ti taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.
  • Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

Cycle of permutations: stealing what is not one’s own; object worth five masakas, one masaka, or less; touching, stirring, moving

Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā.... atirekamāsako vā ūnapañcamāsako vā... māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. ṭhānā cāveti, āpatti dukkaṭassa.

Cycle of permutations: stealing what is not one’s own; not on trust; not for the time being; object worth five masakas, one masaka, or less

Chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā... atirekamāsako vā ūnapañcamāsako vā... māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. ṭhānā cāveti, āpatti dukkaṭassa.

Cycle of permutations: stealing one’s own things perceiving them as someone else’s.

Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā... atirekamāsako vā ūnapañcamāsako vā... māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. ṭhānā cāveti, āpatti dukkaṭassa.

No-offence clause

anāpatti: sasaññissa, vissāsaggāhe, tāvakālike, petapariggahe, tiracchānagatapariggahe, paṃsukūlasaññissa, ummattakassa, khittacittassa vedanāṭṭassa ādikammikassāti.

Illustrative stories

Tena kho pana samayena jabbaggiyā bhikkhu rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā'ti. Bhagavato etamatthaṃ ārocesuṃ -pe-āpattiṃ tumhe bhikkhave āpannā pārājikanti ... etc ...



suttas.net     |     © 2008, Bhante Varado     |     Install the Gentium font