Parajika 1: structure of the suttavibhanga

First story: Sudinna recital (sudinnabhāṇavāro)

tena kho pana samayena vesāliyā avidūre kalandagāmo nāma atthi. tattha sudinno nāma kalandaputto seṭṭhiputto hoti ... etc ...

Rule: first version

Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya pārājiko hoti asaṃvāso’ti

Second story: story of the female monkey (makkaṭīvatthu)

tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ patisevati ... etc ...

Rule: second version

Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’ti.

Third story: Vajjiputtakā monks

tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nhāyiṃsu. yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā ayoniso manasi karitvā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu ... etc ...

Rule: final version

yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’ti.

Word analysis:

  • yo panāti yo yādiso
  • bhikkhūti bhikkhakoti bhikkhu
  • sikkhāti tisso sikkhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā
  • sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ
  • sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti atthi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā
  • (kathañca, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā ...etc. )
  • (kathañca , bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā? ... etc. )
  • (kathañca, bhikkhave, apaccakkhātā hoti sikkhā? ... etc. )
  • methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpatti, eso methunadhammo nāma.
  • paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso paṭisevati nāma.
  • antamaso tiracchānagatāyapīti tiracchānagatitthiyāpi methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. tena vuccati antamaso tiracchānagatāyapī'ti.
  • pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. tena vuccati pārājiko hotī'ti.
  • asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. so tena saddhiṃ natthi. tena vuccati asaṃvāso'ti.

Key to rule elaboration

No key to rule elaboration.

Rule elaboration: four genders of the three types of beings

  • tisso itthiyo: manussitthī, amanussitthī, tiracchānagatitthī.
  • tayo ubhatobyañjanakā: manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako.
  • tayo paṇḍakā: manussapaṇḍako, amanussapaṇḍako, tiracchānagatapaṇḍako.
  • tayo purisā: manussapuriso, amanussapuriso, tiracchānagatapuriso.

Rule elaboration: numbers of orifices per gender

  • manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa: vaccamagge, passāvamagge, mukhe;amanussitthiyā... ;tiracchānagatitthiyā tayo magge...;
  • manussubhatobyañjanakassa...; amanussubhatobyañjanakassa...; tiracchānagatubhatobyañjanakassa tayo magge...;
  • manussapaṇḍakassa dve magge... vaccamagge, mukhe; amanussapaṇḍakassa...; tiracchānagatapaṇḍakassa...;
  • manussapurisassa...; amanussapurisassa...; tiracchānagatapurisassa dve magge...;

Cycle of permutations: sex with each orifice of each gender of each class of being

  • bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. ... passāvamaggaṃ... mukhaṃ; amanussitthiyā... tiracchānagatitthiyā...
  • manussubhatobyañjanakassa... amanussubhatobyañjanakassa... tiracchānagatubhatobyañjanakassa...
  • manussapaṇḍakassa... amanussapaṇḍakassa... tiracchānagatapaṇḍakassa...
  • manussapurisassa... amanussapurisassa... tiracchānagatapurisassa...

Cycle of permutations: anus, forced sex, consenting or not, to entry, remaining or removing, where the forcing agent is an ‘enemy of monks’

bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti:

  • so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
  • so ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
  • so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
  • so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati āpatti pārājikassa.
  • so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Cycle of permutations: vagina or mouth, forced sex, consenting or not, to entry, remaining or removing

...passāvamaggena/ mukhena: so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa...etc

Cycle of permutations: women in different states, forced sex, consenting or not, to entry, remaining or removing

...manussitthiṃ jāgarantiṃ... suttaṃ... mattaṃ... ummattaṃ... pamattaṃ

Cycle of permutations: female corpses, forced sex, consenting or not, to entry, remaining or removing

manussitthiṃ

  • mataṃ akkhāyitaṃ...
  • mataṃ yebhuyyena akkhāyitaṃ...
  • mataṃ yebhuyyena khāyitaṃ...

bhikkhussa santike ānetvā

  • vaccamaggena...
  • passāvamaggena...
  • mukhena

aṅgajātaṃ abhinisīdenti. so ce

  • pavesanaṃ sādiyati
  • paviṭṭhaṃ sādiyati
  • ṭhitaṃ sādiyati
  • uddharaṇaṃ sādiyati, āpatti thullaccayassa

na sādiyati, anāpatti.

Cycle of permutations: other female beings, forced sex, consenting or not, to entry, remaining or removing

  • amanussitthiṃ
  • tiracchānagatitthiṃ

Cycle of permutations: hermaphrodites, forced sex, consenting or not, to entry, remaining or removing

  • manussubhatobyañjanakaṃ
  • manussubhatobyañjanakaṃ
  • tiracchānagatubhatobyañjanakaṃ

Cycle of permutations: eunuchs, forced sex, consenting or not, to entry, remaining or removing

  • manussapaṇḍakaṃ
  • amanussapaṇḍakaṃ
  • tiracchānagatapaṇḍakaṃ

Cycle of permutations: male beings, forced sex, consenting or not, to entry, remaining or removing

  • manussapurisaṃ
  • amanussapurisaṃ
  • tiracchānagatapurisaṃ

Cycle of permutations: forced sex, involving different forcing agents

  • rājapaccatthikā
  • corapaccatthikā
  • dhuttapaccatthikā
  • uppaḷagandhapaccatthikā

Minor cycle of permutations (1)

  • maggena maggaṃ paveseti āpatti pārājikassa.
  • maggena amaggaṃ paveseti āpatti pārājikassa.
  • amaggena maggaṃ paveseti āpatti pārājikassa.
  • amaggena amaggaṃ paveseti āpatti thullaccayassa.

Minor cycle of permutations (2)

  • bhikkhu suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. paṭibuddho na sādiyati, dūsako nāsetabbo.
  • bhikkhu suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. paṭibuddho na sādiyati, dūsako nāsetabbo.
  • sāmaṇero suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. paṭibuddho na sādiyati, dūsako nāsetabbo.
  • sāmaṇero suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā . paṭibuddho na sādiyati, dūsako nāsetabbo.

No-offence clause

anāpatti, ajānantassa, asādiyantassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Illustrative stories

tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevi. tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’ti? bhagavato etamatthaṃ ārocesi. āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan’ti ... etc ...

 



suttas.net     |     © 2008, Bhante Varado     |     Install the Gentium font